B 145-13 Vīrabhadratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 145/13
Title: Vīrabhadratantra
Dimensions: 18 x 10 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2085
Remarks:
Reel No. B 145-13 Inventory No. 87248
Title Vīrabhadratantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 18.0 x 10.0 cm
Folios 25
Lines per Folio 8–11
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2085
Manuscript Features
Text contains the chapters up to the tṛtīyapaṭala and begins the fourth.
Excerpts
Beginning
-prabho 5 ||
anyaṃ ca vividhaḥ(!) kāryaṃ prasādād va(!)hi bhairava⟨ṃ⟩
yena vijñānamaṃtreṇa manujo bhuvi durllabhaḥ | 6 ||
īśvara uvāca
śṛṇu tvaṃ hi varārohe siddhyarthaṃ yadi pṛ[c]chasi
tava diṣyāmi(!) te devi sarvaṃ tat samudāhṛtaṃ || 7 ||
auṣadhair maṃtrayaṃtraiś ca ripū(!)[ṃ] hanyān na saṃśayaḥ
uḍḍiśāt sāram ākṛṣya mayoktaṃ tā<ref name="ftn1">stanza is unmetrical</ref> bhaktitaḥ 8 (fol. 2r1–5)
End
adhrapaṭe varddhe nāśā ca sāri dṛṣṭvā pādāgrasthitaṃ dravyaṃ dṛśyaṃte javākusumoddarttitāṃgachūrikādau kaṃpāchinne karkaṭike phalakerābhyāṃ yaṃtrite rudhiravaṃ jvalati rasaṃ kṣīrī vṛkṣatvagvāvitatailāktavastravartti jale jvalati evaṃ samudrapheṇacūrṇatailayuktāpi vartti jvalati (doṃrugrī)puṣpādīni kṣudrapuṣpāni(!) cūrṇāgnāvaniḥ kṣiptasiṃdhukabījāni jalasiktāni sajīvapivautpalaṃti(!) || iṣakarkaṭībījapūrṇena sudarśanapatra†ramicakṣarukṣaṇājjāṣayato † nirmalakāṃsyabhājana arkasamukhaṃ sthāpitena vatula- (fol. 26v4–11)
Colophon
iti śrīvīrabhadre mahātaṃtre maṃtrakoṣō nāma tṛtīya (!) paṭalaḥ || (fol. 22v12, 23r1)
Microfilm Details
Reel No. B 145/13
Date of Filming 01-11-1971
Exposures 31
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 11-08-2008
Bibliography
<references/>