B 145-13 Vīrabhadratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 145/13
Title: Vīrabhadratantra
Dimensions: 18 x 10 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2085
Remarks:


Reel No. B 145-13 Inventory No. 87248

Title Vīrabhadratantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 18.0 x 10.0 cm

Folios 25

Lines per Folio 8–11

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2085

Manuscript Features

Text contains the chapters up to the tṛtīyapaṭala and begins the fourth.

Excerpts

Beginning

-prabho  5 ||

anyaṃ ca vividhaḥ(!) kāryaṃ prasādād va(!)hi bhairava⟨ṃ⟩

yena vijñānamaṃtreṇa manujo bhuvi durllabhaḥ | 6 ||

īśvara uvāca

śṛṇu tvaṃ hi varārohe siddhyarthaṃ yadi pṛ[c]chasi

tava diṣyāmi(!) te devi sarvaṃ tat samudāhṛtaṃ || 7 ||

auṣadhair maṃtrayaṃtraiś ca ripū(!)[ṃ] hanyān na saṃśayaḥ

uḍḍiśāt sāram ākṛṣya mayoktaṃ tā<ref name="ftn1">stanza is unmetrical</ref> bhaktitaḥ 8 (fol. 2r1–5)

End

adhrapaṭe varddhe nāśā ca sāri dṛṣṭvā pādāgrasthitaṃ dravyaṃ dṛśyaṃte javākusumoddarttitāṃgachūrikādau kaṃpāchinne karkaṭike phalakerābhyāṃ yaṃtrite rudhiravaṃ jvalati rasaṃ kṣīrī vṛkṣatvagvāvitatailāktavastravartti jale jvalati evaṃ samudrapheṇacūrṇatailayuktāpi vartti jvalati (doṃrugrī)puṣpādīni kṣudrapuṣpāni(!) cūrṇāgnāvaniḥ kṣiptasiṃdhukabījāni jalasiktāni sajīvapivautpalaṃti(!) || iṣakarkaṭībījapūrṇena sudarśanapatra†ramicakṣarukṣaṇājjāṣayato † nirmalakāṃsyabhājana arkasamukhaṃ sthāpitena vatula- (fol. 26v4–11)

Colophon

iti śrīvīrabhadre mahātaṃtre maṃtrakoṣō nāma tṛtīya (!) paṭalaḥ || (fol. 22v12, 23r1)

Microfilm Details

Reel No. B 145/13

Date of Filming 01-11-1971

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-08-2008

Bibliography


<references/>